सुबन्तावली ?व्याप्त्यनुगमप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमाव्याप्त्यनुगमप्रकाशः व्याप्त्यनुगमप्रकाशौ व्याप्त्यनुगमप्रकाशाः
सम्बोधनम्व्याप्त्यनुगमप्रकाश व्याप्त्यनुगमप्रकाशौ व्याप्त्यनुगमप्रकाशाः
द्वितीयाव्याप्त्यनुगमप्रकाशम् व्याप्त्यनुगमप्रकाशौ व्याप्त्यनुगमप्रकाशान्
तृतीयाव्याप्त्यनुगमप्रकाशेन व्याप्त्यनुगमप्रकाशाभ्याम् व्याप्त्यनुगमप्रकाशैः व्याप्त्यनुगमप्रकाशेभिः
चतुर्थीव्याप्त्यनुगमप्रकाशाय व्याप्त्यनुगमप्रकाशाभ्याम् व्याप्त्यनुगमप्रकाशेभ्यः
पञ्चमीव्याप्त्यनुगमप्रकाशात् व्याप्त्यनुगमप्रकाशाभ्याम् व्याप्त्यनुगमप्रकाशेभ्यः
षष्ठीव्याप्त्यनुगमप्रकाशस्य व्याप्त्यनुगमप्रकाशयोः व्याप्त्यनुगमप्रकाशानाम्
सप्तमीव्याप्त्यनुगमप्रकाशे व्याप्त्यनुगमप्रकाशयोः व्याप्त्यनुगमप्रकाशेषु

समास व्याप्त्यनुगमप्रकाश

अव्यय ॰व्याप्त्यनुगमप्रकाशम् ॰व्याप्त्यनुगमप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria