सुबन्तावली ?व्याप्त्यनुगमालोक

Roma

पुमान्एकद्विबहु
प्रथमाव्याप्त्यनुगमालोकः व्याप्त्यनुगमालोकौ व्याप्त्यनुगमालोकाः
सम्बोधनम्व्याप्त्यनुगमालोक व्याप्त्यनुगमालोकौ व्याप्त्यनुगमालोकाः
द्वितीयाव्याप्त्यनुगमालोकम् व्याप्त्यनुगमालोकौ व्याप्त्यनुगमालोकान्
तृतीयाव्याप्त्यनुगमालोकेन व्याप्त्यनुगमालोकाभ्याम् व्याप्त्यनुगमालोकैः व्याप्त्यनुगमालोकेभिः
चतुर्थीव्याप्त्यनुगमालोकाय व्याप्त्यनुगमालोकाभ्याम् व्याप्त्यनुगमालोकेभ्यः
पञ्चमीव्याप्त्यनुगमालोकात् व्याप्त्यनुगमालोकाभ्याम् व्याप्त्यनुगमालोकेभ्यः
षष्ठीव्याप्त्यनुगमालोकस्य व्याप्त्यनुगमालोकयोः व्याप्त्यनुगमालोकानाम्
सप्तमीव्याप्त्यनुगमालोके व्याप्त्यनुगमालोकयोः व्याप्त्यनुगमालोकेषु

समास व्याप्त्यनुगमालोक

अव्यय ॰व्याप्त्यनुगमालोकम् ॰व्याप्त्यनुगमालोकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria