Declension table of ?vyāptipratipādikā

Deva

FeminineSingularDualPlural
Nominativevyāptipratipādikā vyāptipratipādike vyāptipratipādikāḥ
Vocativevyāptipratipādike vyāptipratipādike vyāptipratipādikāḥ
Accusativevyāptipratipādikām vyāptipratipādike vyāptipratipādikāḥ
Instrumentalvyāptipratipādikayā vyāptipratipādikābhyām vyāptipratipādikābhiḥ
Dativevyāptipratipādikāyai vyāptipratipādikābhyām vyāptipratipādikābhyaḥ
Ablativevyāptipratipādikāyāḥ vyāptipratipādikābhyām vyāptipratipādikābhyaḥ
Genitivevyāptipratipādikāyāḥ vyāptipratipādikayoḥ vyāptipratipādikānām
Locativevyāptipratipādikāyām vyāptipratipādikayoḥ vyāptipratipādikāsu

Adverb -vyāptipratipādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria