Declension table of vyāptipañcaka

Deva

NeuterSingularDualPlural
Nominativevyāptipañcakam vyāptipañcake vyāptipañcakāni
Vocativevyāptipañcaka vyāptipañcake vyāptipañcakāni
Accusativevyāptipañcakam vyāptipañcake vyāptipañcakāni
Instrumentalvyāptipañcakena vyāptipañcakābhyām vyāptipañcakaiḥ
Dativevyāptipañcakāya vyāptipañcakābhyām vyāptipañcakebhyaḥ
Ablativevyāptipañcakāt vyāptipañcakābhyām vyāptipañcakebhyaḥ
Genitivevyāptipañcakasya vyāptipañcakayoḥ vyāptipañcakānām
Locativevyāptipañcake vyāptipañcakayoḥ vyāptipañcakeṣu

Compound vyāptipañcaka -

Adverb -vyāptipañcakam -vyāptipañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria