सुबन्तावली ?व्यापादयितव्या

Roma

स्त्रीएकद्विबहु
प्रथमाव्यापादयितव्या व्यापादयितव्ये व्यापादयितव्याः
सम्बोधनम्व्यापादयितव्ये व्यापादयितव्ये व्यापादयितव्याः
द्वितीयाव्यापादयितव्याम् व्यापादयितव्ये व्यापादयितव्याः
तृतीयाव्यापादयितव्यया व्यापादयितव्याभ्याम् व्यापादयितव्याभिः
चतुर्थीव्यापादयितव्यायै व्यापादयितव्याभ्याम् व्यापादयितव्याभ्यः
पञ्चमीव्यापादयितव्यायाः व्यापादयितव्याभ्याम् व्यापादयितव्याभ्यः
षष्ठीव्यापादयितव्यायाः व्यापादयितव्ययोः व्यापादयितव्यानाम्
सप्तमीव्यापादयितव्यायाम् व्यापादयितव्ययोः व्यापादयितव्यासु

अव्यय ॰व्यापादयितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria