सुबन्तावली ?व्यापादयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाव्यापादयितव्यः व्यापादयितव्यौ व्यापादयितव्याः
सम्बोधनम्व्यापादयितव्य व्यापादयितव्यौ व्यापादयितव्याः
द्वितीयाव्यापादयितव्यम् व्यापादयितव्यौ व्यापादयितव्यान्
तृतीयाव्यापादयितव्येन व्यापादयितव्याभ्याम् व्यापादयितव्यैः व्यापादयितव्येभिः
चतुर्थीव्यापादयितव्याय व्यापादयितव्याभ्याम् व्यापादयितव्येभ्यः
पञ्चमीव्यापादयितव्यात् व्यापादयितव्याभ्याम् व्यापादयितव्येभ्यः
षष्ठीव्यापादयितव्यस्य व्यापादयितव्ययोः व्यापादयितव्यानाम्
सप्तमीव्यापादयितव्ये व्यापादयितव्ययोः व्यापादयितव्येषु

समास व्यापादयितव्य

अव्यय ॰व्यापादयितव्यम् ॰व्यापादयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria