सुबन्तावली ?व्यामोहितचित्ता

Roma

स्त्रीएकद्विबहु
प्रथमाव्यामोहितचित्ता व्यामोहितचित्ते व्यामोहितचित्ताः
सम्बोधनम्व्यामोहितचित्ते व्यामोहितचित्ते व्यामोहितचित्ताः
द्वितीयाव्यामोहितचित्ताम् व्यामोहितचित्ते व्यामोहितचित्ताः
तृतीयाव्यामोहितचित्तया व्यामोहितचित्ताभ्याम् व्यामोहितचित्ताभिः
चतुर्थीव्यामोहितचित्तायै व्यामोहितचित्ताभ्याम् व्यामोहितचित्ताभ्यः
पञ्चमीव्यामोहितचित्तायाः व्यामोहितचित्ताभ्याम् व्यामोहितचित्ताभ्यः
षष्ठीव्यामोहितचित्तायाः व्यामोहितचित्तयोः व्यामोहितचित्तानाम्
सप्तमीव्यामोहितचित्तायाम् व्यामोहितचित्तयोः व्यामोहितचित्तासु

अव्यय ॰व्यामोहितचित्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria