सुबन्तावली ?व्यालोलकुन्तलकलापवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्यालोलकुन्तलकलापवत् व्यालोलकुन्तलकलापवन्ती व्यालोलकुन्तलकलापवती व्यालोलकुन्तलकलापवन्ति
सम्बोधनम्व्यालोलकुन्तलकलापवत् व्यालोलकुन्तलकलापवन्ती व्यालोलकुन्तलकलापवती व्यालोलकुन्तलकलापवन्ति
द्वितीयाव्यालोलकुन्तलकलापवत् व्यालोलकुन्तलकलापवन्ती व्यालोलकुन्तलकलापवती व्यालोलकुन्तलकलापवन्ति
तृतीयाव्यालोलकुन्तलकलापवता व्यालोलकुन्तलकलापवद्भ्याम् व्यालोलकुन्तलकलापवद्भिः
चतुर्थीव्यालोलकुन्तलकलापवते व्यालोलकुन्तलकलापवद्भ्याम् व्यालोलकुन्तलकलापवद्भ्यः
पञ्चमीव्यालोलकुन्तलकलापवतः व्यालोलकुन्तलकलापवद्भ्याम् व्यालोलकुन्तलकलापवद्भ्यः
षष्ठीव्यालोलकुन्तलकलापवतः व्यालोलकुन्तलकलापवतोः व्यालोलकुन्तलकलापवताम्
सप्तमीव्यालोलकुन्तलकलापवति व्यालोलकुन्तलकलापवतोः व्यालोलकुन्तलकलापवत्सु

अव्यय ॰व्यालोलकुन्तलकलापवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria