सुबन्तावली ?व्यालोलकुन्तलकलापवत्

Roma

पुमान्एकद्विबहु
प्रथमाव्यालोलकुन्तलकलापवान् व्यालोलकुन्तलकलापवन्तौ व्यालोलकुन्तलकलापवन्तः
सम्बोधनम्व्यालोलकुन्तलकलापवन् व्यालोलकुन्तलकलापवन्तौ व्यालोलकुन्तलकलापवन्तः
द्वितीयाव्यालोलकुन्तलकलापवन्तम् व्यालोलकुन्तलकलापवन्तौ व्यालोलकुन्तलकलापवतः
तृतीयाव्यालोलकुन्तलकलापवता व्यालोलकुन्तलकलापवद्भ्याम् व्यालोलकुन्तलकलापवद्भिः
चतुर्थीव्यालोलकुन्तलकलापवते व्यालोलकुन्तलकलापवद्भ्याम् व्यालोलकुन्तलकलापवद्भ्यः
पञ्चमीव्यालोलकुन्तलकलापवतः व्यालोलकुन्तलकलापवद्भ्याम् व्यालोलकुन्तलकलापवद्भ्यः
षष्ठीव्यालोलकुन्तलकलापवतः व्यालोलकुन्तलकलापवतोः व्यालोलकुन्तलकलापवताम्
सप्तमीव्यालोलकुन्तलकलापवति व्यालोलकुन्तलकलापवतोः व्यालोलकुन्तलकलापवत्सु

समास व्यालोलकुन्तलकलापवत्

अव्यय ॰व्यालोलकुन्तलकलापवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria