सुबन्तावली ?व्यालतम

Roma

पुमान्एकद्विबहु
प्रथमाव्यालतमः व्यालतमौ व्यालतमाः
सम्बोधनम्व्यालतम व्यालतमौ व्यालतमाः
द्वितीयाव्यालतमम् व्यालतमौ व्यालतमान्
तृतीयाव्यालतमेन व्यालतमाभ्याम् व्यालतमैः व्यालतमेभिः
चतुर्थीव्यालतमाय व्यालतमाभ्याम् व्यालतमेभ्यः
पञ्चमीव्यालतमात् व्यालतमाभ्याम् व्यालतमेभ्यः
षष्ठीव्यालतमस्य व्यालतमयोः व्यालतमानाम्
सप्तमीव्यालतमे व्यालतमयोः व्यालतमेषु

समास व्यालतम

अव्यय ॰व्यालतमम् ॰व्यालतमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria