सुबन्तावली ?व्यालकरज

Roma

पुमान्एकद्विबहु
प्रथमाव्यालकरजः व्यालकरजौ व्यालकरजाः
सम्बोधनम्व्यालकरज व्यालकरजौ व्यालकरजाः
द्वितीयाव्यालकरजम् व्यालकरजौ व्यालकरजान्
तृतीयाव्यालकरजेन व्यालकरजाभ्याम् व्यालकरजैः व्यालकरजेभिः
चतुर्थीव्यालकरजाय व्यालकरजाभ्याम् व्यालकरजेभ्यः
पञ्चमीव्यालकरजात् व्यालकरजाभ्याम् व्यालकरजेभ्यः
षष्ठीव्यालकरजस्य व्यालकरजयोः व्यालकरजानाम्
सप्तमीव्यालकरजे व्यालकरजयोः व्यालकरजेषु

समास व्यालकरज

अव्यय ॰व्यालकरजम् ॰व्यालकरजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria