सुबन्तावली ?व्याकुलीकृत

Roma

पुमान्एकद्विबहु
प्रथमाव्याकुलीकृतः व्याकुलीकृतौ व्याकुलीकृताः
सम्बोधनम्व्याकुलीकृत व्याकुलीकृतौ व्याकुलीकृताः
द्वितीयाव्याकुलीकृतम् व्याकुलीकृतौ व्याकुलीकृतान्
तृतीयाव्याकुलीकृतेन व्याकुलीकृताभ्याम् व्याकुलीकृतैः व्याकुलीकृतेभिः
चतुर्थीव्याकुलीकृताय व्याकुलीकृताभ्याम् व्याकुलीकृतेभ्यः
पञ्चमीव्याकुलीकृतात् व्याकुलीकृताभ्याम् व्याकुलीकृतेभ्यः
षष्ठीव्याकुलीकृतस्य व्याकुलीकृतयोः व्याकुलीकृतानाम्
सप्तमीव्याकुलीकृते व्याकुलीकृतयोः व्याकुलीकृतेषु

समास व्याकुलीकृत

अव्यय ॰व्याकुलीकृतम् ॰व्याकुलीकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria