सुबन्तावली ?व्याकुलीभूत

Roma

पुमान्एकद्विबहु
प्रथमाव्याकुलीभूतः व्याकुलीभूतौ व्याकुलीभूताः
सम्बोधनम्व्याकुलीभूत व्याकुलीभूतौ व्याकुलीभूताः
द्वितीयाव्याकुलीभूतम् व्याकुलीभूतौ व्याकुलीभूतान्
तृतीयाव्याकुलीभूतेन व्याकुलीभूताभ्याम् व्याकुलीभूतैः व्याकुलीभूतेभिः
चतुर्थीव्याकुलीभूताय व्याकुलीभूताभ्याम् व्याकुलीभूतेभ्यः
पञ्चमीव्याकुलीभूतात् व्याकुलीभूताभ्याम् व्याकुलीभूतेभ्यः
षष्ठीव्याकुलीभूतस्य व्याकुलीभूतयोः व्याकुलीभूतानाम्
सप्तमीव्याकुलीभूते व्याकुलीभूतयोः व्याकुलीभूतेषु

समास व्याकुलीभूत

अव्यय ॰व्याकुलीभूतम् ॰व्याकुलीभूतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria