सुबन्तावली ?व्याकुलेन्द्रिय

Roma

पुमान्एकद्विबहु
प्रथमाव्याकुलेन्द्रियः व्याकुलेन्द्रियौ व्याकुलेन्द्रियाः
सम्बोधनम्व्याकुलेन्द्रिय व्याकुलेन्द्रियौ व्याकुलेन्द्रियाः
द्वितीयाव्याकुलेन्द्रियम् व्याकुलेन्द्रियौ व्याकुलेन्द्रियान्
तृतीयाव्याकुलेन्द्रियेण व्याकुलेन्द्रियाभ्याम् व्याकुलेन्द्रियैः व्याकुलेन्द्रियेभिः
चतुर्थीव्याकुलेन्द्रियाय व्याकुलेन्द्रियाभ्याम् व्याकुलेन्द्रियेभ्यः
पञ्चमीव्याकुलेन्द्रियात् व्याकुलेन्द्रियाभ्याम् व्याकुलेन्द्रियेभ्यः
षष्ठीव्याकुलेन्द्रियस्य व्याकुलेन्द्रिययोः व्याकुलेन्द्रियाणाम्
सप्तमीव्याकुलेन्द्रिये व्याकुलेन्द्रिययोः व्याकुलेन्द्रियेषु

समास व्याकुलेन्द्रिय

अव्यय ॰व्याकुलेन्द्रियम् ॰व्याकुलेन्द्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria