सुबन्तावली ?व्याकुलचित्त

Roma

पुमान्एकद्विबहु
प्रथमाव्याकुलचित्तः व्याकुलचित्तौ व्याकुलचित्ताः
सम्बोधनम्व्याकुलचित्त व्याकुलचित्तौ व्याकुलचित्ताः
द्वितीयाव्याकुलचित्तम् व्याकुलचित्तौ व्याकुलचित्तान्
तृतीयाव्याकुलचित्तेन व्याकुलचित्ताभ्याम् व्याकुलचित्तैः व्याकुलचित्तेभिः
चतुर्थीव्याकुलचित्ताय व्याकुलचित्ताभ्याम् व्याकुलचित्तेभ्यः
पञ्चमीव्याकुलचित्तात् व्याकुलचित्ताभ्याम् व्याकुलचित्तेभ्यः
षष्ठीव्याकुलचित्तस्य व्याकुलचित्तयोः व्याकुलचित्तानाम्
सप्तमीव्याकुलचित्ते व्याकुलचित्तयोः व्याकुलचित्तेषु

समास व्याकुलचित्त

अव्यय ॰व्याकुलचित्तम् ॰व्याकुलचित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria