सुबन्तावली ?व्याकीर्नमाल्यकवर

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्याकीर्नमाल्यकवरम् व्याकीर्नमाल्यकवरे व्याकीर्नमाल्यकवराणि
सम्बोधनम्व्याकीर्नमाल्यकवर व्याकीर्नमाल्यकवरे व्याकीर्नमाल्यकवराणि
द्वितीयाव्याकीर्नमाल्यकवरम् व्याकीर्नमाल्यकवरे व्याकीर्नमाल्यकवराणि
तृतीयाव्याकीर्नमाल्यकवरेण व्याकीर्नमाल्यकवराभ्याम् व्याकीर्नमाल्यकवरैः
चतुर्थीव्याकीर्नमाल्यकवराय व्याकीर्नमाल्यकवराभ्याम् व्याकीर्नमाल्यकवरेभ्यः
पञ्चमीव्याकीर्नमाल्यकवरात् व्याकीर्नमाल्यकवराभ्याम् व्याकीर्नमाल्यकवरेभ्यः
षष्ठीव्याकीर्नमाल्यकवरस्य व्याकीर्नमाल्यकवरयोः व्याकीर्नमाल्यकवराणाम्
सप्तमीव्याकीर्नमाल्यकवरे व्याकीर्नमाल्यकवरयोः व्याकीर्नमाल्यकवरेषु

समास व्याकीर्नमाल्यकवर

अव्यय ॰व्याकीर्नमाल्यकवरम् ॰व्याकीर्नमाल्यकवरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria