सुबन्तावली ?व्याकीर्नकेशरा

Roma

स्त्रीएकद्विबहु
प्रथमाव्याकीर्नकेशरा व्याकीर्नकेशरे व्याकीर्नकेशराः
सम्बोधनम्व्याकीर्नकेशरे व्याकीर्नकेशरे व्याकीर्नकेशराः
द्वितीयाव्याकीर्नकेशराम् व्याकीर्नकेशरे व्याकीर्नकेशराः
तृतीयाव्याकीर्नकेशरया व्याकीर्नकेशराभ्याम् व्याकीर्नकेशराभिः
चतुर्थीव्याकीर्नकेशरायै व्याकीर्नकेशराभ्याम् व्याकीर्नकेशराभ्यः
पञ्चमीव्याकीर्नकेशरायाः व्याकीर्नकेशराभ्याम् व्याकीर्नकेशराभ्यः
षष्ठीव्याकीर्नकेशरायाः व्याकीर्नकेशरयोः व्याकीर्नकेशराणाम्
सप्तमीव्याकीर्नकेशरायाम् व्याकीर्नकेशरयोः व्याकीर्नकेशरासु

अव्यय ॰व्याकीर्नकेशरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria