Declension table of vyākhyāta

Deva

NeuterSingularDualPlural
Nominativevyākhyātam vyākhyāte vyākhyātāni
Vocativevyākhyāta vyākhyāte vyākhyātāni
Accusativevyākhyātam vyākhyāte vyākhyātāni
Instrumentalvyākhyātena vyākhyātābhyām vyākhyātaiḥ
Dativevyākhyātāya vyākhyātābhyām vyākhyātebhyaḥ
Ablativevyākhyātāt vyākhyātābhyām vyākhyātebhyaḥ
Genitivevyākhyātasya vyākhyātayoḥ vyākhyātānām
Locativevyākhyāte vyākhyātayoḥ vyākhyāteṣu

Compound vyākhyāta -

Adverb -vyākhyātam -vyākhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria