Declension table of vyākhyāprajñapti

Deva

FeminineSingularDualPlural
Nominativevyākhyāprajñaptiḥ vyākhyāprajñaptī vyākhyāprajñaptayaḥ
Vocativevyākhyāprajñapte vyākhyāprajñaptī vyākhyāprajñaptayaḥ
Accusativevyākhyāprajñaptim vyākhyāprajñaptī vyākhyāprajñaptīḥ
Instrumentalvyākhyāprajñaptyā vyākhyāprajñaptibhyām vyākhyāprajñaptibhiḥ
Dativevyākhyāprajñaptyai vyākhyāprajñaptaye vyākhyāprajñaptibhyām vyākhyāprajñaptibhyaḥ
Ablativevyākhyāprajñaptyāḥ vyākhyāprajñapteḥ vyākhyāprajñaptibhyām vyākhyāprajñaptibhyaḥ
Genitivevyākhyāprajñaptyāḥ vyākhyāprajñapteḥ vyākhyāprajñaptyoḥ vyākhyāprajñaptīnām
Locativevyākhyāprajñaptyām vyākhyāprajñaptau vyākhyāprajñaptyoḥ vyākhyāprajñaptiṣu

Compound vyākhyāprajñapti -

Adverb -vyākhyāprajñapti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria