सुबन्तावली ?व्याकरणोत्तर

Roma

पुमान्एकद्विबहु
प्रथमाव्याकरणोत्तरः व्याकरणोत्तरौ व्याकरणोत्तराः
सम्बोधनम्व्याकरणोत्तर व्याकरणोत्तरौ व्याकरणोत्तराः
द्वितीयाव्याकरणोत्तरम् व्याकरणोत्तरौ व्याकरणोत्तरान्
तृतीयाव्याकरणोत्तरेण व्याकरणोत्तराभ्याम् व्याकरणोत्तरैः व्याकरणोत्तरेभिः
चतुर्थीव्याकरणोत्तराय व्याकरणोत्तराभ्याम् व्याकरणोत्तरेभ्यः
पञ्चमीव्याकरणोत्तरात् व्याकरणोत्तराभ्याम् व्याकरणोत्तरेभ्यः
षष्ठीव्याकरणोत्तरस्य व्याकरणोत्तरयोः व्याकरणोत्तराणाम्
सप्तमीव्याकरणोत्तरे व्याकरणोत्तरयोः व्याकरणोत्तरेषु

समास व्याकरणोत्तर

अव्यय ॰व्याकरणोत्तरम् ॰व्याकरणोत्तरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria