सुबन्तावली ?व्याकरणत्रय

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्याकरणत्रयम् व्याकरणत्रये व्याकरणत्रयाणि
सम्बोधनम्व्याकरणत्रय व्याकरणत्रये व्याकरणत्रयाणि
द्वितीयाव्याकरणत्रयम् व्याकरणत्रये व्याकरणत्रयाणि
तृतीयाव्याकरणत्रयेण व्याकरणत्रयाभ्याम् व्याकरणत्रयैः
चतुर्थीव्याकरणत्रयाय व्याकरणत्रयाभ्याम् व्याकरणत्रयेभ्यः
पञ्चमीव्याकरणत्रयात् व्याकरणत्रयाभ्याम् व्याकरणत्रयेभ्यः
षष्ठीव्याकरणत्रयस्य व्याकरणत्रययोः व्याकरणत्रयाणाम्
सप्तमीव्याकरणत्रये व्याकरणत्रययोः व्याकरणत्रयेषु

समास व्याकरणत्रय

अव्यय ॰व्याकरणत्रयम् ॰व्याकरणत्रयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria