सुबन्तावली ?व्याकरणसिद्ध

Roma

पुमान्एकद्विबहु
प्रथमाव्याकरणसिद्धः व्याकरणसिद्धौ व्याकरणसिद्धाः
सम्बोधनम्व्याकरणसिद्ध व्याकरणसिद्धौ व्याकरणसिद्धाः
द्वितीयाव्याकरणसिद्धम् व्याकरणसिद्धौ व्याकरणसिद्धान्
तृतीयाव्याकरणसिद्धेन व्याकरणसिद्धाभ्याम् व्याकरणसिद्धैः व्याकरणसिद्धेभिः
चतुर्थीव्याकरणसिद्धाय व्याकरणसिद्धाभ्याम् व्याकरणसिद्धेभ्यः
पञ्चमीव्याकरणसिद्धात् व्याकरणसिद्धाभ्याम् व्याकरणसिद्धेभ्यः
षष्ठीव्याकरणसिद्धस्य व्याकरणसिद्धयोः व्याकरणसिद्धानाम्
सप्तमीव्याकरणसिद्धे व्याकरणसिद्धयोः व्याकरणसिद्धेषु

समास व्याकरणसिद्ध

अव्यय ॰व्याकरणसिद्धम् ॰व्याकरणसिद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria