सुबन्तावली ?व्याकरणसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाव्याकरणसङ्ग्रहः व्याकरणसङ्ग्रहौ व्याकरणसङ्ग्रहाः
सम्बोधनम्व्याकरणसङ्ग्रह व्याकरणसङ्ग्रहौ व्याकरणसङ्ग्रहाः
द्वितीयाव्याकरणसङ्ग्रहम् व्याकरणसङ्ग्रहौ व्याकरणसङ्ग्रहान्
तृतीयाव्याकरणसङ्ग्रहेण व्याकरणसङ्ग्रहाभ्याम् व्याकरणसङ्ग्रहैः व्याकरणसङ्ग्रहेभिः
चतुर्थीव्याकरणसङ्ग्रहाय व्याकरणसङ्ग्रहाभ्याम् व्याकरणसङ्ग्रहेभ्यः
पञ्चमीव्याकरणसङ्ग्रहात् व्याकरणसङ्ग्रहाभ्याम् व्याकरणसङ्ग्रहेभ्यः
षष्ठीव्याकरणसङ्ग्रहस्य व्याकरणसङ्ग्रहयोः व्याकरणसङ्ग्रहाणाम्
सप्तमीव्याकरणसङ्ग्रहे व्याकरणसङ्ग्रहयोः व्याकरणसङ्ग्रहेषु

समास व्याकरणसङ्ग्रह

अव्यय ॰व्याकरणसङ्ग्रहम् ॰व्याकरणसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria