सुबन्तावली ?व्याजहत

Roma

पुमान्एकद्विबहु
प्रथमाव्याजहतः व्याजहतौ व्याजहताः
सम्बोधनम्व्याजहत व्याजहतौ व्याजहताः
द्वितीयाव्याजहतम् व्याजहतौ व्याजहतान्
तृतीयाव्याजहतेन व्याजहताभ्याम् व्याजहतैः व्याजहतेभिः
चतुर्थीव्याजहताय व्याजहताभ्याम् व्याजहतेभ्यः
पञ्चमीव्याजहतात् व्याजहताभ्याम् व्याजहतेभ्यः
षष्ठीव्याजहतस्य व्याजहतयोः व्याजहतानाम्
सप्तमीव्याजहते व्याजहतयोः व्याजहतेषु

समास व्याजहत

अव्यय ॰व्याजहतम् ॰व्याजहतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria