सुबन्तावली ?व्याहर्तव्य

Roma

पुमान्एकद्विबहु
प्रथमाव्याहर्तव्यः व्याहर्तव्यौ व्याहर्तव्याः
सम्बोधनम्व्याहर्तव्य व्याहर्तव्यौ व्याहर्तव्याः
द्वितीयाव्याहर्तव्यम् व्याहर्तव्यौ व्याहर्तव्यान्
तृतीयाव्याहर्तव्येन व्याहर्तव्याभ्याम् व्याहर्तव्यैः व्याहर्तव्येभिः
चतुर्थीव्याहर्तव्याय व्याहर्तव्याभ्याम् व्याहर्तव्येभ्यः
पञ्चमीव्याहर्तव्यात् व्याहर्तव्याभ्याम् व्याहर्तव्येभ्यः
षष्ठीव्याहर्तव्यस्य व्याहर्तव्ययोः व्याहर्तव्यानाम्
सप्तमीव्याहर्तव्ये व्याहर्तव्ययोः व्याहर्तव्येषु

समास व्याहर्तव्य

अव्यय ॰व्याहर्तव्यम् ॰व्याहर्तव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria