सुबन्तावली ?व्याहन्तव्य

Roma

पुमान्एकद्विबहु
प्रथमाव्याहन्तव्यः व्याहन्तव्यौ व्याहन्तव्याः
सम्बोधनम्व्याहन्तव्य व्याहन्तव्यौ व्याहन्तव्याः
द्वितीयाव्याहन्तव्यम् व्याहन्तव्यौ व्याहन्तव्यान्
तृतीयाव्याहन्तव्येन व्याहन्तव्याभ्याम् व्याहन्तव्यैः व्याहन्तव्येभिः
चतुर्थीव्याहन्तव्याय व्याहन्तव्याभ्याम् व्याहन्तव्येभ्यः
पञ्चमीव्याहन्तव्यात् व्याहन्तव्याभ्याम् व्याहन्तव्येभ्यः
षष्ठीव्याहन्तव्यस्य व्याहन्तव्ययोः व्याहन्तव्यानाम्
सप्तमीव्याहन्तव्ये व्याहन्तव्ययोः व्याहन्तव्येषु

समास व्याहन्तव्य

अव्यय ॰व्याहन्तव्यम् ॰व्याहन्तव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria