सुबन्तावली ?व्याहृतसन्देश

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्याहृतसन्देशम् व्याहृतसन्देशे व्याहृतसन्देशानि
सम्बोधनम्व्याहृतसन्देश व्याहृतसन्देशे व्याहृतसन्देशानि
द्वितीयाव्याहृतसन्देशम् व्याहृतसन्देशे व्याहृतसन्देशानि
तृतीयाव्याहृतसन्देशेन व्याहृतसन्देशाभ्याम् व्याहृतसन्देशैः
चतुर्थीव्याहृतसन्देशाय व्याहृतसन्देशाभ्याम् व्याहृतसन्देशेभ्यः
पञ्चमीव्याहृतसन्देशात् व्याहृतसन्देशाभ्याम् व्याहृतसन्देशेभ्यः
षष्ठीव्याहृतसन्देशस्य व्याहृतसन्देशयोः व्याहृतसन्देशानाम्
सप्तमीव्याहृतसन्देशे व्याहृतसन्देशयोः व्याहृतसन्देशेषु

समास व्याहृतसन्देश

अव्यय ॰व्याहृतसन्देशम् ॰व्याहृतसन्देशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria