सुबन्तावली ?व्याघ्रपुष्पि

Roma

पुमान्एकद्विबहु
प्रथमाव्याघ्रपुष्पिः व्याघ्रपुष्पी व्याघ्रपुष्पयः
सम्बोधनम्व्याघ्रपुष्पे व्याघ्रपुष्पी व्याघ्रपुष्पयः
द्वितीयाव्याघ्रपुष्पिम् व्याघ्रपुष्पी व्याघ्रपुष्पीन्
तृतीयाव्याघ्रपुष्पिणा व्याघ्रपुष्पिभ्याम् व्याघ्रपुष्पिभिः
चतुर्थीव्याघ्रपुष्पये व्याघ्रपुष्पिभ्याम् व्याघ्रपुष्पिभ्यः
पञ्चमीव्याघ्रपुष्पेः व्याघ्रपुष्पिभ्याम् व्याघ्रपुष्पिभ्यः
षष्ठीव्याघ्रपुष्पेः व्याघ्रपुष्प्योः व्याघ्रपुष्पीणाम्
सप्तमीव्याघ्रपुष्पौ व्याघ्रपुष्प्योः व्याघ्रपुष्पिषु

समास व्याघ्रपुष्पि

अव्यय ॰व्याघ्रपुष्पि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria