सुबन्तावली ?व्याघ्रप्रतीक

Roma

पुमान्एकद्विबहु
प्रथमाव्याघ्रप्रतीकः व्याघ्रप्रतीकौ व्याघ्रप्रतीकाः
सम्बोधनम्व्याघ्रप्रतीक व्याघ्रप्रतीकौ व्याघ्रप्रतीकाः
द्वितीयाव्याघ्रप्रतीकम् व्याघ्रप्रतीकौ व्याघ्रप्रतीकान्
तृतीयाव्याघ्रप्रतीकेन व्याघ्रप्रतीकाभ्याम् व्याघ्रप्रतीकैः व्याघ्रप्रतीकेभिः
चतुर्थीव्याघ्रप्रतीकाय व्याघ्रप्रतीकाभ्याम् व्याघ्रप्रतीकेभ्यः
पञ्चमीव्याघ्रप्रतीकात् व्याघ्रप्रतीकाभ्याम् व्याघ्रप्रतीकेभ्यः
षष्ठीव्याघ्रप्रतीकस्य व्याघ्रप्रतीकयोः व्याघ्रप्रतीकानाम्
सप्तमीव्याघ्रप्रतीके व्याघ्रप्रतीकयोः व्याघ्रप्रतीकेषु

समास व्याघ्रप्रतीक

अव्यय ॰व्याघ्रप्रतीकम् ॰व्याघ्रप्रतीकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria