सुबन्तावली ?व्याघ्रपादस्मृति

Roma

स्त्रीएकद्विबहु
प्रथमाव्याघ्रपादस्मृतिः व्याघ्रपादस्मृती व्याघ्रपादस्मृतयः
सम्बोधनम्व्याघ्रपादस्मृते व्याघ्रपादस्मृती व्याघ्रपादस्मृतयः
द्वितीयाव्याघ्रपादस्मृतिम् व्याघ्रपादस्मृती व्याघ्रपादस्मृतीः
तृतीयाव्याघ्रपादस्मृत्या व्याघ्रपादस्मृतिभ्याम् व्याघ्रपादस्मृतिभिः
चतुर्थीव्याघ्रपादस्मृत्यै व्याघ्रपादस्मृतये व्याघ्रपादस्मृतिभ्याम् व्याघ्रपादस्मृतिभ्यः
पञ्चमीव्याघ्रपादस्मृत्याः व्याघ्रपादस्मृतेः व्याघ्रपादस्मृतिभ्याम् व्याघ्रपादस्मृतिभ्यः
षष्ठीव्याघ्रपादस्मृत्याः व्याघ्रपादस्मृतेः व्याघ्रपादस्मृत्योः व्याघ्रपादस्मृतीनाम्
सप्तमीव्याघ्रपादस्मृत्याम् व्याघ्रपादस्मृतौ व्याघ्रपादस्मृत्योः व्याघ्रपादस्मृतिषु

समास व्याघ्रपादस्मृति

अव्यय ॰व्याघ्रपादस्मृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria