सुबन्तावली ?व्याघ्रनखक

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्याघ्रनखकम् व्याघ्रनखके व्याघ्रनखकानि
सम्बोधनम्व्याघ्रनखक व्याघ्रनखके व्याघ्रनखकानि
द्वितीयाव्याघ्रनखकम् व्याघ्रनखके व्याघ्रनखकानि
तृतीयाव्याघ्रनखकेन व्याघ्रनखकाभ्याम् व्याघ्रनखकैः
चतुर्थीव्याघ्रनखकाय व्याघ्रनखकाभ्याम् व्याघ्रनखकेभ्यः
पञ्चमीव्याघ्रनखकात् व्याघ्रनखकाभ्याम् व्याघ्रनखकेभ्यः
षष्ठीव्याघ्रनखकस्य व्याघ्रनखकयोः व्याघ्रनखकानाम्
सप्तमीव्याघ्रनखके व्याघ्रनखकयोः व्याघ्रनखकेषु

समास व्याघ्रनखक

अव्यय ॰व्याघ्रनखकम् ॰व्याघ्रनखकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria