सुबन्तावली ?व्याघ्रजम्भना

Roma

स्त्रीएकद्विबहु
प्रथमाव्याघ्रजम्भना व्याघ्रजम्भने व्याघ्रजम्भनाः
सम्बोधनम्व्याघ्रजम्भने व्याघ्रजम्भने व्याघ्रजम्भनाः
द्वितीयाव्याघ्रजम्भनाम् व्याघ्रजम्भने व्याघ्रजम्भनाः
तृतीयाव्याघ्रजम्भनया व्याघ्रजम्भनाभ्याम् व्याघ्रजम्भनाभिः
चतुर्थीव्याघ्रजम्भनायै व्याघ्रजम्भनाभ्याम् व्याघ्रजम्भनाभ्यः
पञ्चमीव्याघ्रजम्भनायाः व्याघ्रजम्भनाभ्याम् व्याघ्रजम्भनाभ्यः
षष्ठीव्याघ्रजम्भनायाः व्याघ्रजम्भनयोः व्याघ्रजम्भनानाम्
सप्तमीव्याघ्रजम्भनायाम् व्याघ्रजम्भनयोः व्याघ्रजम्भनासु

अव्यय ॰व्याघ्रजम्भनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria