सुबन्तावली ?व्याघ्रजम्भन

Roma

पुमान्एकद्विबहु
प्रथमाव्याघ्रजम्भनः व्याघ्रजम्भनौ व्याघ्रजम्भनाः
सम्बोधनम्व्याघ्रजम्भन व्याघ्रजम्भनौ व्याघ्रजम्भनाः
द्वितीयाव्याघ्रजम्भनम् व्याघ्रजम्भनौ व्याघ्रजम्भनान्
तृतीयाव्याघ्रजम्भनेन व्याघ्रजम्भनाभ्याम् व्याघ्रजम्भनैः व्याघ्रजम्भनेभिः
चतुर्थीव्याघ्रजम्भनाय व्याघ्रजम्भनाभ्याम् व्याघ्रजम्भनेभ्यः
पञ्चमीव्याघ्रजम्भनात् व्याघ्रजम्भनाभ्याम् व्याघ्रजम्भनेभ्यः
षष्ठीव्याघ्रजम्भनस्य व्याघ्रजम्भनयोः व्याघ्रजम्भनानाम्
सप्तमीव्याघ्रजम्भने व्याघ्रजम्भनयोः व्याघ्रजम्भनेषु

समास व्याघ्रजम्भन

अव्यय ॰व्याघ्रजम्भनम् ॰व्याघ्रजम्भनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria