सुबन्तावली ?व्याघ्रदल

Roma

पुमान्एकद्विबहु
प्रथमाव्याघ्रदलः व्याघ्रदलौ व्याघ्रदलाः
सम्बोधनम्व्याघ्रदल व्याघ्रदलौ व्याघ्रदलाः
द्वितीयाव्याघ्रदलम् व्याघ्रदलौ व्याघ्रदलान्
तृतीयाव्याघ्रदलेन व्याघ्रदलाभ्याम् व्याघ्रदलैः व्याघ्रदलेभिः
चतुर्थीव्याघ्रदलाय व्याघ्रदलाभ्याम् व्याघ्रदलेभ्यः
पञ्चमीव्याघ्रदलात् व्याघ्रदलाभ्याम् व्याघ्रदलेभ्यः
षष्ठीव्याघ्रदलस्य व्याघ्रदलयोः व्याघ्रदलानाम्
सप्तमीव्याघ्रदले व्याघ्रदलयोः व्याघ्रदलेषु

समास व्याघ्रदल

अव्यय ॰व्याघ्रदलम् ॰व्याघ्रदलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria