सुबन्तावली ?व्याघ्रचर्ममया

Roma

स्त्रीएकद्विबहु
प्रथमाव्याघ्रचर्ममया व्याघ्रचर्ममये व्याघ्रचर्ममयाः
सम्बोधनम्व्याघ्रचर्ममये व्याघ्रचर्ममये व्याघ्रचर्ममयाः
द्वितीयाव्याघ्रचर्ममयाम् व्याघ्रचर्ममये व्याघ्रचर्ममयाः
तृतीयाव्याघ्रचर्ममयया व्याघ्रचर्ममयाभ्याम् व्याघ्रचर्ममयाभिः
चतुर्थीव्याघ्रचर्ममयायै व्याघ्रचर्ममयाभ्याम् व्याघ्रचर्ममयाभ्यः
पञ्चमीव्याघ्रचर्ममयायाः व्याघ्रचर्ममयाभ्याम् व्याघ्रचर्ममयाभ्यः
षष्ठीव्याघ्रचर्ममयायाः व्याघ्रचर्ममययोः व्याघ्रचर्ममयाणाम्
सप्तमीव्याघ्रचर्ममयायाम् व्याघ्रचर्ममययोः व्याघ्रचर्ममयासु

अव्यय ॰व्याघ्रचर्ममयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria