सुबन्तावली ?व्याघ्रचर्ममय

Roma

पुमान्एकद्विबहु
प्रथमाव्याघ्रचर्ममयः व्याघ्रचर्ममयौ व्याघ्रचर्ममयाः
सम्बोधनम्व्याघ्रचर्ममय व्याघ्रचर्ममयौ व्याघ्रचर्ममयाः
द्वितीयाव्याघ्रचर्ममयम् व्याघ्रचर्ममयौ व्याघ्रचर्ममयान्
तृतीयाव्याघ्रचर्ममयेण व्याघ्रचर्ममयाभ्याम् व्याघ्रचर्ममयैः व्याघ्रचर्ममयेभिः
चतुर्थीव्याघ्रचर्ममयाय व्याघ्रचर्ममयाभ्याम् व्याघ्रचर्ममयेभ्यः
पञ्चमीव्याघ्रचर्ममयात् व्याघ्रचर्ममयाभ्याम् व्याघ्रचर्ममयेभ्यः
षष्ठीव्याघ्रचर्ममयस्य व्याघ्रचर्ममययोः व्याघ्रचर्ममयाणाम्
सप्तमीव्याघ्रचर्ममये व्याघ्रचर्ममययोः व्याघ्रचर्ममयेषु

समास व्याघ्रचर्ममय

अव्यय ॰व्याघ्रचर्ममयम् ॰व्याघ्रचर्ममयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria