सुबन्तावली ?व्याघ्रास्य

Roma

पुमान्एकद्विबहु
प्रथमाव्याघ्रास्यः व्याघ्रास्यौ व्याघ्रास्याः
सम्बोधनम्व्याघ्रास्य व्याघ्रास्यौ व्याघ्रास्याः
द्वितीयाव्याघ्रास्यम् व्याघ्रास्यौ व्याघ्रास्यान्
तृतीयाव्याघ्रास्येन व्याघ्रास्याभ्याम् व्याघ्रास्यैः व्याघ्रास्येभिः
चतुर्थीव्याघ्रास्याय व्याघ्रास्याभ्याम् व्याघ्रास्येभ्यः
पञ्चमीव्याघ्रास्यात् व्याघ्रास्याभ्याम् व्याघ्रास्येभ्यः
षष्ठीव्याघ्रास्यस्य व्याघ्रास्ययोः व्याघ्रास्यानाम्
सप्तमीव्याघ्रास्ये व्याघ्रास्ययोः व्याघ्रास्येषु

समास व्याघ्रास्य

अव्यय ॰व्याघ्रास्यम् ॰व्याघ्रास्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria