सुबन्तावली ?व्याघ्राजिन

Roma

पुमान्एकद्विबहु
प्रथमाव्याघ्राजिनः व्याघ्राजिनौ व्याघ्राजिनाः
सम्बोधनम्व्याघ्राजिन व्याघ्राजिनौ व्याघ्राजिनाः
द्वितीयाव्याघ्राजिनम् व्याघ्राजिनौ व्याघ्राजिनान्
तृतीयाव्याघ्राजिनेन व्याघ्राजिनाभ्याम् व्याघ्राजिनैः व्याघ्राजिनेभिः
चतुर्थीव्याघ्राजिनाय व्याघ्राजिनाभ्याम् व्याघ्राजिनेभ्यः
पञ्चमीव्याघ्राजिनात् व्याघ्राजिनाभ्याम् व्याघ्राजिनेभ्यः
षष्ठीव्याघ्राजिनस्य व्याघ्राजिनयोः व्याघ्राजिनानाम्
सप्तमीव्याघ्राजिने व्याघ्राजिनयोः व्याघ्राजिनेषु

समास व्याघ्राजिन

अव्यय ॰व्याघ्राजिनम् ॰व्याघ्राजिनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria