Declension table of ?vyāditāsyā

Deva

FeminineSingularDualPlural
Nominativevyāditāsyā vyāditāsye vyāditāsyāḥ
Vocativevyāditāsye vyāditāsye vyāditāsyāḥ
Accusativevyāditāsyām vyāditāsye vyāditāsyāḥ
Instrumentalvyāditāsyayā vyāditāsyābhyām vyāditāsyābhiḥ
Dativevyāditāsyāyai vyāditāsyābhyām vyāditāsyābhyaḥ
Ablativevyāditāsyāyāḥ vyāditāsyābhyām vyāditāsyābhyaḥ
Genitivevyāditāsyāyāḥ vyāditāsyayoḥ vyāditāsyānām
Locativevyāditāsyāyām vyāditāsyayoḥ vyāditāsyāsu

Adverb -vyāditāsyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria