सुबन्तावली ?व्याध्युपशम

Roma

पुमान्एकद्विबहु
प्रथमाव्याध्युपशमः व्याध्युपशमौ व्याध्युपशमाः
सम्बोधनम्व्याध्युपशम व्याध्युपशमौ व्याध्युपशमाः
द्वितीयाव्याध्युपशमम् व्याध्युपशमौ व्याध्युपशमान्
तृतीयाव्याध्युपशमेन व्याध्युपशमाभ्याम् व्याध्युपशमैः व्याध्युपशमेभिः
चतुर्थीव्याध्युपशमाय व्याध्युपशमाभ्याम् व्याध्युपशमेभ्यः
पञ्चमीव्याध्युपशमात् व्याध्युपशमाभ्याम् व्याध्युपशमेभ्यः
षष्ठीव्याध्युपशमस्य व्याध्युपशमयोः व्याध्युपशमानाम्
सप्तमीव्याध्युपशमे व्याध्युपशमयोः व्याध्युपशमेषु

समास व्याध्युपशम

अव्यय ॰व्याध्युपशमम् ॰व्याध्युपशमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria