Declension table of ?vyādhyamānā

Deva

FeminineSingularDualPlural
Nominativevyādhyamānā vyādhyamāne vyādhyamānāḥ
Vocativevyādhyamāne vyādhyamāne vyādhyamānāḥ
Accusativevyādhyamānām vyādhyamāne vyādhyamānāḥ
Instrumentalvyādhyamānayā vyādhyamānābhyām vyādhyamānābhiḥ
Dativevyādhyamānāyai vyādhyamānābhyām vyādhyamānābhyaḥ
Ablativevyādhyamānāyāḥ vyādhyamānābhyām vyādhyamānābhyaḥ
Genitivevyādhyamānāyāḥ vyādhyamānayoḥ vyādhyamānānām
Locativevyādhyamānāyām vyādhyamānayoḥ vyādhyamānāsu

Adverb -vyādhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria