Declension table of ?vyādhyamāna

Deva

NeuterSingularDualPlural
Nominativevyādhyamānam vyādhyamāne vyādhyamānāni
Vocativevyādhyamāna vyādhyamāne vyādhyamānāni
Accusativevyādhyamānam vyādhyamāne vyādhyamānāni
Instrumentalvyādhyamānena vyādhyamānābhyām vyādhyamānaiḥ
Dativevyādhyamānāya vyādhyamānābhyām vyādhyamānebhyaḥ
Ablativevyādhyamānāt vyādhyamānābhyām vyādhyamānebhyaḥ
Genitivevyādhyamānasya vyādhyamānayoḥ vyādhyamānānām
Locativevyādhyamāne vyādhyamānayoḥ vyādhyamāneṣu

Compound vyādhyamāna -

Adverb -vyādhyamānam -vyādhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria