Declension table of ?vyādhyamāna

Deva

MasculineSingularDualPlural
Nominativevyādhyamānaḥ vyādhyamānau vyādhyamānāḥ
Vocativevyādhyamāna vyādhyamānau vyādhyamānāḥ
Accusativevyādhyamānam vyādhyamānau vyādhyamānān
Instrumentalvyādhyamānena vyādhyamānābhyām vyādhyamānaiḥ vyādhyamānebhiḥ
Dativevyādhyamānāya vyādhyamānābhyām vyādhyamānebhyaḥ
Ablativevyādhyamānāt vyādhyamānābhyām vyādhyamānebhyaḥ
Genitivevyādhyamānasya vyādhyamānayoḥ vyādhyamānānām
Locativevyādhyamāne vyādhyamānayoḥ vyādhyamāneṣu

Compound vyādhyamāna -

Adverb -vyādhyamānam -vyādhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria