Declension table of ?vyādhitavatī

Deva

FeminineSingularDualPlural
Nominativevyādhitavatī vyādhitavatyau vyādhitavatyaḥ
Vocativevyādhitavati vyādhitavatyau vyādhitavatyaḥ
Accusativevyādhitavatīm vyādhitavatyau vyādhitavatīḥ
Instrumentalvyādhitavatyā vyādhitavatībhyām vyādhitavatībhiḥ
Dativevyādhitavatyai vyādhitavatībhyām vyādhitavatībhyaḥ
Ablativevyādhitavatyāḥ vyādhitavatībhyām vyādhitavatībhyaḥ
Genitivevyādhitavatyāḥ vyādhitavatyoḥ vyādhitavatīnām
Locativevyādhitavatyām vyādhitavatyoḥ vyādhitavatīṣu

Compound vyādhitavati - vyādhitavatī -

Adverb -vyādhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria