Declension table of ?vyādhitavat

Deva

NeuterSingularDualPlural
Nominativevyādhitavat vyādhitavantī vyādhitavatī vyādhitavanti
Vocativevyādhitavat vyādhitavantī vyādhitavatī vyādhitavanti
Accusativevyādhitavat vyādhitavantī vyādhitavatī vyādhitavanti
Instrumentalvyādhitavatā vyādhitavadbhyām vyādhitavadbhiḥ
Dativevyādhitavate vyādhitavadbhyām vyādhitavadbhyaḥ
Ablativevyādhitavataḥ vyādhitavadbhyām vyādhitavadbhyaḥ
Genitivevyādhitavataḥ vyādhitavatoḥ vyādhitavatām
Locativevyādhitavati vyādhitavatoḥ vyādhitavatsu

Adverb -vyādhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria