Declension table of ?vyādhitavat

Deva

MasculineSingularDualPlural
Nominativevyādhitavān vyādhitavantau vyādhitavantaḥ
Vocativevyādhitavan vyādhitavantau vyādhitavantaḥ
Accusativevyādhitavantam vyādhitavantau vyādhitavataḥ
Instrumentalvyādhitavatā vyādhitavadbhyām vyādhitavadbhiḥ
Dativevyādhitavate vyādhitavadbhyām vyādhitavadbhyaḥ
Ablativevyādhitavataḥ vyādhitavadbhyām vyādhitavadbhyaḥ
Genitivevyādhitavataḥ vyādhitavatoḥ vyādhitavatām
Locativevyādhitavati vyādhitavatoḥ vyādhitavatsu

Compound vyādhitavat -

Adverb -vyādhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria