सुबन्तावली ?व्याधिपीडित

Roma

पुमान्एकद्विबहु
प्रथमाव्याधिपीडितः व्याधिपीडितौ व्याधिपीडिताः
सम्बोधनम्व्याधिपीडित व्याधिपीडितौ व्याधिपीडिताः
द्वितीयाव्याधिपीडितम् व्याधिपीडितौ व्याधिपीडितान्
तृतीयाव्याधिपीडितेन व्याधिपीडिताभ्याम् व्याधिपीडितैः व्याधिपीडितेभिः
चतुर्थीव्याधिपीडिताय व्याधिपीडिताभ्याम् व्याधिपीडितेभ्यः
पञ्चमीव्याधिपीडितात् व्याधिपीडिताभ्याम् व्याधिपीडितेभ्यः
षष्ठीव्याधिपीडितस्य व्याधिपीडितयोः व्याधिपीडितानाम्
सप्तमीव्याधिपीडिते व्याधिपीडितयोः व्याधिपीडितेषु

समास व्याधिपीडित

अव्यय ॰व्याधिपीडितम् ॰व्याधिपीडितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria