सुबन्तावली ?व्याधिदुर्भिक्षपीडित

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्याधिदुर्भिक्षपीडितम् व्याधिदुर्भिक्षपीडिते व्याधिदुर्भिक्षपीडितानि
सम्बोधनम्व्याधिदुर्भिक्षपीडित व्याधिदुर्भिक्षपीडिते व्याधिदुर्भिक्षपीडितानि
द्वितीयाव्याधिदुर्भिक्षपीडितम् व्याधिदुर्भिक्षपीडिते व्याधिदुर्भिक्षपीडितानि
तृतीयाव्याधिदुर्भिक्षपीडितेन व्याधिदुर्भिक्षपीडिताभ्याम् व्याधिदुर्भिक्षपीडितैः
चतुर्थीव्याधिदुर्भिक्षपीडिताय व्याधिदुर्भिक्षपीडिताभ्याम् व्याधिदुर्भिक्षपीडितेभ्यः
पञ्चमीव्याधिदुर्भिक्षपीडितात् व्याधिदुर्भिक्षपीडिताभ्याम् व्याधिदुर्भिक्षपीडितेभ्यः
षष्ठीव्याधिदुर्भिक्षपीडितस्य व्याधिदुर्भिक्षपीडितयोः व्याधिदुर्भिक्षपीडितानाम्
सप्तमीव्याधिदुर्भिक्षपीडिते व्याधिदुर्भिक्षपीडितयोः व्याधिदुर्भिक्षपीडितेषु

समास व्याधिदुर्भिक्षपीडित

अव्यय ॰व्याधिदुर्भिक्षपीडितम् ॰व्याधिदुर्भिक्षपीडितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria