सुबन्तावली ?व्याधिदुर्भिक्षपीडित

Roma

पुमान्एकद्विबहु
प्रथमाव्याधिदुर्भिक्षपीडितः व्याधिदुर्भिक्षपीडितौ व्याधिदुर्भिक्षपीडिताः
सम्बोधनम्व्याधिदुर्भिक्षपीडित व्याधिदुर्भिक्षपीडितौ व्याधिदुर्भिक्षपीडिताः
द्वितीयाव्याधिदुर्भिक्षपीडितम् व्याधिदुर्भिक्षपीडितौ व्याधिदुर्भिक्षपीडितान्
तृतीयाव्याधिदुर्भिक्षपीडितेन व्याधिदुर्भिक्षपीडिताभ्याम् व्याधिदुर्भिक्षपीडितैः व्याधिदुर्भिक्षपीडितेभिः
चतुर्थीव्याधिदुर्भिक्षपीडिताय व्याधिदुर्भिक्षपीडिताभ्याम् व्याधिदुर्भिक्षपीडितेभ्यः
पञ्चमीव्याधिदुर्भिक्षपीडितात् व्याधिदुर्भिक्षपीडिताभ्याम् व्याधिदुर्भिक्षपीडितेभ्यः
षष्ठीव्याधिदुर्भिक्षपीडितस्य व्याधिदुर्भिक्षपीडितयोः व्याधिदुर्भिक्षपीडितानाम्
सप्तमीव्याधिदुर्भिक्षपीडिते व्याधिदुर्भिक्षपीडितयोः व्याधिदुर्भिक्षपीडितेषु

समास व्याधिदुर्भिक्षपीडित

अव्यय ॰व्याधिदुर्भिक्षपीडितम् ॰व्याधिदुर्भिक्षपीडितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria