Declension table of ?vyādhayiṣyat

Deva

NeuterSingularDualPlural
Nominativevyādhayiṣyat vyādhayiṣyantī vyādhayiṣyatī vyādhayiṣyanti
Vocativevyādhayiṣyat vyādhayiṣyantī vyādhayiṣyatī vyādhayiṣyanti
Accusativevyādhayiṣyat vyādhayiṣyantī vyādhayiṣyatī vyādhayiṣyanti
Instrumentalvyādhayiṣyatā vyādhayiṣyadbhyām vyādhayiṣyadbhiḥ
Dativevyādhayiṣyate vyādhayiṣyadbhyām vyādhayiṣyadbhyaḥ
Ablativevyādhayiṣyataḥ vyādhayiṣyadbhyām vyādhayiṣyadbhyaḥ
Genitivevyādhayiṣyataḥ vyādhayiṣyatoḥ vyādhayiṣyatām
Locativevyādhayiṣyati vyādhayiṣyatoḥ vyādhayiṣyatsu

Adverb -vyādhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria